Prasasti Kalasan: Perbedaan antara revisi

Konten dihapus Konten ditambahkan
Naval Scene (bicara | kontrib)
Naval Scene (bicara | kontrib)
Baris 12:
 
1. ''Namo bhagavatyai āryātārāyai yā tārayatyamitaduḥkhabhavādbhimagnaṃ lokaṃ
''vilokya vidhivattrividhair upayaiḥ
Sā vaḥ surendranaralokavibhūtisāraṃ tārā
diśatvabhimataṃ jagadekatārā''
 
2. ''āvarjya mahārājaṃ dyāḥ pañcapaṇaṃ paṇaṃkaraṇāṃ
''Śailendra rājagurubhis tārābhavanaṃ hi kāritaṃ śrīmat''
 
3. ''gurvājñayā kŗtajñais tārādevī kŗtāpi tad bhavanaṃ
''vinayamahāyānavidāṃ bhavanaṃ cāpyāryabhikṣūṇāṃ''
 
4. ''pangkuratavānatīripanāmabhir ādeśaśastribhīrājñaḥ
''Tārābhavanaṃ kāritamidaṃ mapi cāpy āryabhiksūṇam''
 
5. ''rājye pravarddhamāne rājñāḥ śailendravamśatilakasya
''śailendrarajagurubhis tārābhavanaṃ kŗtaṃ kŗtibhiḥ''
 
6. ''śakanŗpakālātītair varṣaśataiḥ saptabhir mahārājaḥ
''akarod gurupūjārthaṃ tārābhavanaṃ paṇamkaraṇaḥ''
 
7. ''grāmaḥ kālasanāmā dattaḥ saṃghāyā sākṣiṇaḥ kŗtvā
''pankuratavānatiripa desādhyakṣān mahāpuruṣān''
 
8. ''bhuradakṣineyam atulā dattā saṃghāyā rājasiṃhena
''śailendrarajabhūpair anuparipālyārsantatyā''
 
9. ''sang pangkurādibhih sang tāvānakādibhiḥ
''sang tīripādibhiḥ pattibhiśca sādubhiḥ, api ca,''
 
10. ''sarvān evāgāminaḥ pārthivendrān bhūyo bhūyo
''yācate rājasiṃhaḥ, sāmānyoyaṃ dharmmasetur narānāṃ
kāle kāle pālanīyo bhavadbhiḥ''
 
11. ''anena puṇyena vīhārajena pratītya jāta arthavibhāgavijñāḥ
''bhavantu sarve tribhavopapannā janājinānām anuśsanajñāḥ''
 
12. ''kariyānapaṇaṃkaraṇaḥ śrimān abhiyācate bhāvinŗpān,
''bhūyo bhūyo vidhivad vīhāraparipālan ārtham iti.''
 
==Alih bahasa==